Declension table of ?bṛhadyogiyājñavalkyasmṛti

Deva

FeminineSingularDualPlural
Nominativebṛhadyogiyājñavalkyasmṛtiḥ bṛhadyogiyājñavalkyasmṛtī bṛhadyogiyājñavalkyasmṛtayaḥ
Vocativebṛhadyogiyājñavalkyasmṛte bṛhadyogiyājñavalkyasmṛtī bṛhadyogiyājñavalkyasmṛtayaḥ
Accusativebṛhadyogiyājñavalkyasmṛtim bṛhadyogiyājñavalkyasmṛtī bṛhadyogiyājñavalkyasmṛtīḥ
Instrumentalbṛhadyogiyājñavalkyasmṛtyā bṛhadyogiyājñavalkyasmṛtibhyām bṛhadyogiyājñavalkyasmṛtibhiḥ
Dativebṛhadyogiyājñavalkyasmṛtyai bṛhadyogiyājñavalkyasmṛtaye bṛhadyogiyājñavalkyasmṛtibhyām bṛhadyogiyājñavalkyasmṛtibhyaḥ
Ablativebṛhadyogiyājñavalkyasmṛtyāḥ bṛhadyogiyājñavalkyasmṛteḥ bṛhadyogiyājñavalkyasmṛtibhyām bṛhadyogiyājñavalkyasmṛtibhyaḥ
Genitivebṛhadyogiyājñavalkyasmṛtyāḥ bṛhadyogiyājñavalkyasmṛteḥ bṛhadyogiyājñavalkyasmṛtyoḥ bṛhadyogiyājñavalkyasmṛtīnām
Locativebṛhadyogiyājñavalkyasmṛtyām bṛhadyogiyājñavalkyasmṛtau bṛhadyogiyājñavalkyasmṛtyoḥ bṛhadyogiyājñavalkyasmṛtiṣu

Compound bṛhadyogiyājñavalkyasmṛti -

Adverb -bṛhadyogiyājñavalkyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria