Declension table of ?bṛhadyama

Deva

MasculineSingularDualPlural
Nominativebṛhadyamaḥ bṛhadyamau bṛhadyamāḥ
Vocativebṛhadyama bṛhadyamau bṛhadyamāḥ
Accusativebṛhadyamam bṛhadyamau bṛhadyamān
Instrumentalbṛhadyamena bṛhadyamābhyām bṛhadyamaiḥ bṛhadyamebhiḥ
Dativebṛhadyamāya bṛhadyamābhyām bṛhadyamebhyaḥ
Ablativebṛhadyamāt bṛhadyamābhyām bṛhadyamebhyaḥ
Genitivebṛhadyamasya bṛhadyamayoḥ bṛhadyamānām
Locativebṛhadyame bṛhadyamayoḥ bṛhadyameṣu

Compound bṛhadyama -

Adverb -bṛhadyamam -bṛhadyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria