Declension table of ?bṛhadvyāsa

Deva

MasculineSingularDualPlural
Nominativebṛhadvyāsaḥ bṛhadvyāsau bṛhadvyāsāḥ
Vocativebṛhadvyāsa bṛhadvyāsau bṛhadvyāsāḥ
Accusativebṛhadvyāsam bṛhadvyāsau bṛhadvyāsān
Instrumentalbṛhadvyāsena bṛhadvyāsābhyām bṛhadvyāsaiḥ bṛhadvyāsebhiḥ
Dativebṛhadvyāsāya bṛhadvyāsābhyām bṛhadvyāsebhyaḥ
Ablativebṛhadvyāsāt bṛhadvyāsābhyām bṛhadvyāsebhyaḥ
Genitivebṛhadvyāsasya bṛhadvyāsayoḥ bṛhadvyāsānām
Locativebṛhadvyāse bṛhadvyāsayoḥ bṛhadvyāseṣu

Compound bṛhadvyāsa -

Adverb -bṛhadvyāsam -bṛhadvyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria