Declension table of ?bṛhadvyākaraṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebṛhadvyākaraṇabhūṣaṇam bṛhadvyākaraṇabhūṣaṇe bṛhadvyākaraṇabhūṣaṇāni
Vocativebṛhadvyākaraṇabhūṣaṇa bṛhadvyākaraṇabhūṣaṇe bṛhadvyākaraṇabhūṣaṇāni
Accusativebṛhadvyākaraṇabhūṣaṇam bṛhadvyākaraṇabhūṣaṇe bṛhadvyākaraṇabhūṣaṇāni
Instrumentalbṛhadvyākaraṇabhūṣaṇena bṛhadvyākaraṇabhūṣaṇābhyām bṛhadvyākaraṇabhūṣaṇaiḥ
Dativebṛhadvyākaraṇabhūṣaṇāya bṛhadvyākaraṇabhūṣaṇābhyām bṛhadvyākaraṇabhūṣaṇebhyaḥ
Ablativebṛhadvyākaraṇabhūṣaṇāt bṛhadvyākaraṇabhūṣaṇābhyām bṛhadvyākaraṇabhūṣaṇebhyaḥ
Genitivebṛhadvyākaraṇabhūṣaṇasya bṛhadvyākaraṇabhūṣaṇayoḥ bṛhadvyākaraṇabhūṣaṇānām
Locativebṛhadvyākaraṇabhūṣaṇe bṛhadvyākaraṇabhūṣaṇayoḥ bṛhadvyākaraṇabhūṣaṇeṣu

Compound bṛhadvyākaraṇabhūṣaṇa -

Adverb -bṛhadvyākaraṇabhūṣaṇam -bṛhadvyākaraṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria