Declension table of ?bṛhadvrata

Deva

MasculineSingularDualPlural
Nominativebṛhadvrataḥ bṛhadvratau bṛhadvratāḥ
Vocativebṛhadvrata bṛhadvratau bṛhadvratāḥ
Accusativebṛhadvratam bṛhadvratau bṛhadvratān
Instrumentalbṛhadvratena bṛhadvratābhyām bṛhadvrataiḥ bṛhadvratebhiḥ
Dativebṛhadvratāya bṛhadvratābhyām bṛhadvratebhyaḥ
Ablativebṛhadvratāt bṛhadvratābhyām bṛhadvratebhyaḥ
Genitivebṛhadvratasya bṛhadvratayoḥ bṛhadvratānām
Locativebṛhadvrate bṛhadvratayoḥ bṛhadvrateṣu

Compound bṛhadvrata -

Adverb -bṛhadvratam -bṛhadvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria