Declension table of ?bṛhadvayasā

Deva

FeminineSingularDualPlural
Nominativebṛhadvayasā bṛhadvayase bṛhadvayasāḥ
Vocativebṛhadvayase bṛhadvayase bṛhadvayasāḥ
Accusativebṛhadvayasām bṛhadvayase bṛhadvayasāḥ
Instrumentalbṛhadvayasayā bṛhadvayasābhyām bṛhadvayasābhiḥ
Dativebṛhadvayasāyai bṛhadvayasābhyām bṛhadvayasābhyaḥ
Ablativebṛhadvayasāyāḥ bṛhadvayasābhyām bṛhadvayasābhyaḥ
Genitivebṛhadvayasāyāḥ bṛhadvayasayoḥ bṛhadvayasānām
Locativebṛhadvayasāyām bṛhadvayasayoḥ bṛhadvayasāsu

Adverb -bṛhadvayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria