Declension table of ?bṛhadvatā

Deva

FeminineSingularDualPlural
Nominativebṛhadvatā bṛhadvate bṛhadvatāḥ
Vocativebṛhadvate bṛhadvate bṛhadvatāḥ
Accusativebṛhadvatām bṛhadvate bṛhadvatāḥ
Instrumentalbṛhadvatayā bṛhadvatābhyām bṛhadvatābhiḥ
Dativebṛhadvatāyai bṛhadvatābhyām bṛhadvatābhyaḥ
Ablativebṛhadvatāyāḥ bṛhadvatābhyām bṛhadvatābhyaḥ
Genitivebṛhadvatāyāḥ bṛhadvatayoḥ bṛhadvatānām
Locativebṛhadvatāyām bṛhadvatayoḥ bṛhadvatāsu

Adverb -bṛhadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria