Declension table of ?bṛhadvat

Deva

MasculineSingularDualPlural
Nominativebṛhadvān bṛhadvantau bṛhadvantaḥ
Vocativebṛhadvan bṛhadvantau bṛhadvantaḥ
Accusativebṛhadvantam bṛhadvantau bṛhadvataḥ
Instrumentalbṛhadvatā bṛhadvadbhyām bṛhadvadbhiḥ
Dativebṛhadvate bṛhadvadbhyām bṛhadvadbhyaḥ
Ablativebṛhadvataḥ bṛhadvadbhyām bṛhadvadbhyaḥ
Genitivebṛhadvataḥ bṛhadvatoḥ bṛhadvatām
Locativebṛhadvati bṛhadvatoḥ bṛhadvatsu

Compound bṛhadvat -

Adverb -bṛhadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria