Declension table of ?bṛhadvasu

Deva

MasculineSingularDualPlural
Nominativebṛhadvasuḥ bṛhadvasū bṛhadvasavaḥ
Vocativebṛhadvaso bṛhadvasū bṛhadvasavaḥ
Accusativebṛhadvasum bṛhadvasū bṛhadvasūn
Instrumentalbṛhadvasunā bṛhadvasubhyām bṛhadvasubhiḥ
Dativebṛhadvasave bṛhadvasubhyām bṛhadvasubhyaḥ
Ablativebṛhadvasoḥ bṛhadvasubhyām bṛhadvasubhyaḥ
Genitivebṛhadvasoḥ bṛhadvasvoḥ bṛhadvasūnām
Locativebṛhadvasau bṛhadvasvoḥ bṛhadvasuṣu

Compound bṛhadvasu -

Adverb -bṛhadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria