Declension table of ?bṛhadvasiṣṭha

Deva

MasculineSingularDualPlural
Nominativebṛhadvasiṣṭhaḥ bṛhadvasiṣṭhau bṛhadvasiṣṭhāḥ
Vocativebṛhadvasiṣṭha bṛhadvasiṣṭhau bṛhadvasiṣṭhāḥ
Accusativebṛhadvasiṣṭham bṛhadvasiṣṭhau bṛhadvasiṣṭhān
Instrumentalbṛhadvasiṣṭhena bṛhadvasiṣṭhābhyām bṛhadvasiṣṭhaiḥ bṛhadvasiṣṭhebhiḥ
Dativebṛhadvasiṣṭhāya bṛhadvasiṣṭhābhyām bṛhadvasiṣṭhebhyaḥ
Ablativebṛhadvasiṣṭhāt bṛhadvasiṣṭhābhyām bṛhadvasiṣṭhebhyaḥ
Genitivebṛhadvasiṣṭhasya bṛhadvasiṣṭhayoḥ bṛhadvasiṣṭhānām
Locativebṛhadvasiṣṭhe bṛhadvasiṣṭhayoḥ bṛhadvasiṣṭheṣu

Compound bṛhadvasiṣṭha -

Adverb -bṛhadvasiṣṭham -bṛhadvasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria