Declension table of ?bṛhadvalka

Deva

MasculineSingularDualPlural
Nominativebṛhadvalkaḥ bṛhadvalkau bṛhadvalkāḥ
Vocativebṛhadvalka bṛhadvalkau bṛhadvalkāḥ
Accusativebṛhadvalkam bṛhadvalkau bṛhadvalkān
Instrumentalbṛhadvalkena bṛhadvalkābhyām bṛhadvalkaiḥ bṛhadvalkebhiḥ
Dativebṛhadvalkāya bṛhadvalkābhyām bṛhadvalkebhyaḥ
Ablativebṛhadvalkāt bṛhadvalkābhyām bṛhadvalkebhyaḥ
Genitivebṛhadvalkasya bṛhadvalkayoḥ bṛhadvalkānām
Locativebṛhadvalke bṛhadvalkayoḥ bṛhadvalkeṣu

Compound bṛhadvalka -

Adverb -bṛhadvalkam -bṛhadvalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria