Declension table of ?bṛhadvaiyākaraṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativebṛhadvaiyākaraṇabhūṣaṇam bṛhadvaiyākaraṇabhūṣaṇe bṛhadvaiyākaraṇabhūṣaṇāni
Vocativebṛhadvaiyākaraṇabhūṣaṇa bṛhadvaiyākaraṇabhūṣaṇe bṛhadvaiyākaraṇabhūṣaṇāni
Accusativebṛhadvaiyākaraṇabhūṣaṇam bṛhadvaiyākaraṇabhūṣaṇe bṛhadvaiyākaraṇabhūṣaṇāni
Instrumentalbṛhadvaiyākaraṇabhūṣaṇena bṛhadvaiyākaraṇabhūṣaṇābhyām bṛhadvaiyākaraṇabhūṣaṇaiḥ
Dativebṛhadvaiyākaraṇabhūṣaṇāya bṛhadvaiyākaraṇabhūṣaṇābhyām bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Ablativebṛhadvaiyākaraṇabhūṣaṇāt bṛhadvaiyākaraṇabhūṣaṇābhyām bṛhadvaiyākaraṇabhūṣaṇebhyaḥ
Genitivebṛhadvaiyākaraṇabhūṣaṇasya bṛhadvaiyākaraṇabhūṣaṇayoḥ bṛhadvaiyākaraṇabhūṣaṇānām
Locativebṛhadvaiyākaraṇabhūṣaṇe bṛhadvaiyākaraṇabhūṣaṇayoḥ bṛhadvaiyākaraṇabhūṣaṇeṣu

Compound bṛhadvaiyākaraṇabhūṣaṇa -

Adverb -bṛhadvaiyākaraṇabhūṣaṇam -bṛhadvaiyākaraṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria