Declension table of ?bṛhadvadha

Deva

MasculineSingularDualPlural
Nominativebṛhadvadhaḥ bṛhadvadhau bṛhadvadhāḥ
Vocativebṛhadvadha bṛhadvadhau bṛhadvadhāḥ
Accusativebṛhadvadham bṛhadvadhau bṛhadvadhān
Instrumentalbṛhadvadhena bṛhadvadhābhyām bṛhadvadhaiḥ bṛhadvadhebhiḥ
Dativebṛhadvadhāya bṛhadvadhābhyām bṛhadvadhebhyaḥ
Ablativebṛhadvadhāt bṛhadvadhābhyām bṛhadvadhebhyaḥ
Genitivebṛhadvadhasya bṛhadvadhayoḥ bṛhadvadhānām
Locativebṛhadvadhe bṛhadvadhayoḥ bṛhadvadheṣu

Compound bṛhadvadha -

Adverb -bṛhadvadham -bṛhadvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria