Declension table of ?bṛhadvāruṇī

Deva

FeminineSingularDualPlural
Nominativebṛhadvāruṇī bṛhadvāruṇyau bṛhadvāruṇyaḥ
Vocativebṛhadvāruṇi bṛhadvāruṇyau bṛhadvāruṇyaḥ
Accusativebṛhadvāruṇīm bṛhadvāruṇyau bṛhadvāruṇīḥ
Instrumentalbṛhadvāruṇyā bṛhadvāruṇībhyām bṛhadvāruṇībhiḥ
Dativebṛhadvāruṇyai bṛhadvāruṇībhyām bṛhadvāruṇībhyaḥ
Ablativebṛhadvāruṇyāḥ bṛhadvāruṇībhyām bṛhadvāruṇībhyaḥ
Genitivebṛhadvāruṇyāḥ bṛhadvāruṇyoḥ bṛhadvāruṇīnām
Locativebṛhadvāruṇyām bṛhadvāruṇyoḥ bṛhadvāruṇīṣu

Compound bṛhadvāruṇi - bṛhadvāruṇī -

Adverb -bṛhadvāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria