Declension table of ?bṛhadvārāhayantramāhātmya

Deva

NeuterSingularDualPlural
Nominativebṛhadvārāhayantramāhātmyam bṛhadvārāhayantramāhātmye bṛhadvārāhayantramāhātmyāni
Vocativebṛhadvārāhayantramāhātmya bṛhadvārāhayantramāhātmye bṛhadvārāhayantramāhātmyāni
Accusativebṛhadvārāhayantramāhātmyam bṛhadvārāhayantramāhātmye bṛhadvārāhayantramāhātmyāni
Instrumentalbṛhadvārāhayantramāhātmyena bṛhadvārāhayantramāhātmyābhyām bṛhadvārāhayantramāhātmyaiḥ
Dativebṛhadvārāhayantramāhātmyāya bṛhadvārāhayantramāhātmyābhyām bṛhadvārāhayantramāhātmyebhyaḥ
Ablativebṛhadvārāhayantramāhātmyāt bṛhadvārāhayantramāhātmyābhyām bṛhadvārāhayantramāhātmyebhyaḥ
Genitivebṛhadvārāhayantramāhātmyasya bṛhadvārāhayantramāhātmyayoḥ bṛhadvārāhayantramāhātmyānām
Locativebṛhadvārāhayantramāhātmye bṛhadvārāhayantramāhātmyayoḥ bṛhadvārāhayantramāhātmyeṣu

Compound bṛhadvārāhayantramāhātmya -

Adverb -bṛhadvārāhayantramāhātmyam -bṛhadvārāhayantramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria