Declension table of ?bṛhadvādin

Deva

NeuterSingularDualPlural
Nominativebṛhadvādi bṛhadvādinī bṛhadvādīni
Vocativebṛhadvādin bṛhadvādi bṛhadvādinī bṛhadvādīni
Accusativebṛhadvādi bṛhadvādinī bṛhadvādīni
Instrumentalbṛhadvādinā bṛhadvādibhyām bṛhadvādibhiḥ
Dativebṛhadvādine bṛhadvādibhyām bṛhadvādibhyaḥ
Ablativebṛhadvādinaḥ bṛhadvādibhyām bṛhadvādibhyaḥ
Genitivebṛhadvādinaḥ bṛhadvādinoḥ bṛhadvādinām
Locativebṛhadvādini bṛhadvādinoḥ bṛhadvādiṣu

Compound bṛhadvādi -

Adverb -bṛhadvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria