Declension table of ?bṛhaduttaratāpinī

Deva

FeminineSingularDualPlural
Nominativebṛhaduttaratāpinī bṛhaduttaratāpinyau bṛhaduttaratāpinyaḥ
Vocativebṛhaduttaratāpini bṛhaduttaratāpinyau bṛhaduttaratāpinyaḥ
Accusativebṛhaduttaratāpinīm bṛhaduttaratāpinyau bṛhaduttaratāpinīḥ
Instrumentalbṛhaduttaratāpinyā bṛhaduttaratāpinībhyām bṛhaduttaratāpinībhiḥ
Dativebṛhaduttaratāpinyai bṛhaduttaratāpinībhyām bṛhaduttaratāpinībhyaḥ
Ablativebṛhaduttaratāpinyāḥ bṛhaduttaratāpinībhyām bṛhaduttaratāpinībhyaḥ
Genitivebṛhaduttaratāpinyāḥ bṛhaduttaratāpinyoḥ bṛhaduttaratāpinīnām
Locativebṛhaduttaratāpinyām bṛhaduttaratāpinyoḥ bṛhaduttaratāpinīṣu

Compound bṛhaduttaratāpini - bṛhaduttaratāpinī -

Adverb -bṛhaduttaratāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria