Declension table of ?bṛhadukṣan

Deva

NeuterSingularDualPlural
Nominativebṛhadukṣa bṛhadukṣṇī bṛhadukṣaṇī bṛhadukṣāṇi
Vocativebṛhadukṣan bṛhadukṣa bṛhadukṣṇī bṛhadukṣaṇī bṛhadukṣāṇi
Accusativebṛhadukṣa bṛhadukṣṇī bṛhadukṣaṇī bṛhadukṣāṇi
Instrumentalbṛhadukṣṇā bṛhadukṣabhyām bṛhadukṣabhiḥ
Dativebṛhadukṣṇe bṛhadukṣabhyām bṛhadukṣabhyaḥ
Ablativebṛhadukṣṇaḥ bṛhadukṣabhyām bṛhadukṣabhyaḥ
Genitivebṛhadukṣṇaḥ bṛhadukṣṇoḥ bṛhadukṣṇām
Locativebṛhadukṣṇi bṛhadukṣaṇi bṛhadukṣṇoḥ bṛhadukṣasu

Compound bṛhadukṣa -

Adverb -bṛhadukṣa -bṛhadukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria