Declension table of ?bṛhadukṣan

Deva

MasculineSingularDualPlural
Nominativebṛhadukṣā bṛhadukṣāṇau bṛhadukṣāṇaḥ
Vocativebṛhadukṣan bṛhadukṣāṇau bṛhadukṣāṇaḥ
Accusativebṛhadukṣāṇam bṛhadukṣāṇau bṛhadukṣṇaḥ
Instrumentalbṛhadukṣṇā bṛhadukṣabhyām bṛhadukṣabhiḥ
Dativebṛhadukṣṇe bṛhadukṣabhyām bṛhadukṣabhyaḥ
Ablativebṛhadukṣṇaḥ bṛhadukṣabhyām bṛhadukṣabhyaḥ
Genitivebṛhadukṣṇaḥ bṛhadukṣṇoḥ bṛhadukṣṇām
Locativebṛhadukṣṇi bṛhadukṣaṇi bṛhadukṣṇoḥ bṛhadukṣasu

Compound bṛhadukṣa -

Adverb -bṛhadukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria