Declension table of ?bṛhadukṣā

Deva

FeminineSingularDualPlural
Nominativebṛhadukṣā bṛhadukṣe bṛhadukṣāḥ
Vocativebṛhadukṣe bṛhadukṣe bṛhadukṣāḥ
Accusativebṛhadukṣām bṛhadukṣe bṛhadukṣāḥ
Instrumentalbṛhadukṣayā bṛhadukṣābhyām bṛhadukṣābhiḥ
Dativebṛhadukṣāyai bṛhadukṣābhyām bṛhadukṣābhyaḥ
Ablativebṛhadukṣāyāḥ bṛhadukṣābhyām bṛhadukṣābhyaḥ
Genitivebṛhadukṣāyāḥ bṛhadukṣayoḥ bṛhadukṣāṇām
Locativebṛhadukṣāyām bṛhadukṣayoḥ bṛhadukṣāsu

Adverb -bṛhadukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria