Declension table of ?bṛhadukṣa

Deva

NeuterSingularDualPlural
Nominativebṛhadukṣam bṛhadukṣe bṛhadukṣāṇi
Vocativebṛhadukṣa bṛhadukṣe bṛhadukṣāṇi
Accusativebṛhadukṣam bṛhadukṣe bṛhadukṣāṇi
Instrumentalbṛhadukṣeṇa bṛhadukṣābhyām bṛhadukṣaiḥ
Dativebṛhadukṣāya bṛhadukṣābhyām bṛhadukṣebhyaḥ
Ablativebṛhadukṣāt bṛhadukṣābhyām bṛhadukṣebhyaḥ
Genitivebṛhadukṣasya bṛhadukṣayoḥ bṛhadukṣāṇām
Locativebṛhadukṣe bṛhadukṣayoḥ bṛhadukṣeṣu

Compound bṛhadukṣa -

Adverb -bṛhadukṣam -bṛhadukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria