Declension table of ?bṛhadukṣa

Deva

MasculineSingularDualPlural
Nominativebṛhadukṣaḥ bṛhadukṣau bṛhadukṣāḥ
Vocativebṛhadukṣa bṛhadukṣau bṛhadukṣāḥ
Accusativebṛhadukṣam bṛhadukṣau bṛhadukṣān
Instrumentalbṛhadukṣeṇa bṛhadukṣābhyām bṛhadukṣaiḥ bṛhadukṣebhiḥ
Dativebṛhadukṣāya bṛhadukṣābhyām bṛhadukṣebhyaḥ
Ablativebṛhadukṣāt bṛhadukṣābhyām bṛhadukṣebhyaḥ
Genitivebṛhadukṣasya bṛhadukṣayoḥ bṛhadukṣāṇām
Locativebṛhadukṣe bṛhadukṣayoḥ bṛhadukṣeṣu

Compound bṛhadukṣa -

Adverb -bṛhadukṣam -bṛhadukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria