Declension table of ?bṛhadrūpa

Deva

MasculineSingularDualPlural
Nominativebṛhadrūpaḥ bṛhadrūpau bṛhadrūpāḥ
Vocativebṛhadrūpa bṛhadrūpau bṛhadrūpāḥ
Accusativebṛhadrūpam bṛhadrūpau bṛhadrūpān
Instrumentalbṛhadrūpeṇa bṛhadrūpābhyām bṛhadrūpaiḥ bṛhadrūpebhiḥ
Dativebṛhadrūpāya bṛhadrūpābhyām bṛhadrūpebhyaḥ
Ablativebṛhadrūpāt bṛhadrūpābhyām bṛhadrūpebhyaḥ
Genitivebṛhadrūpasya bṛhadrūpayoḥ bṛhadrūpāṇām
Locativebṛhadrūpe bṛhadrūpayoḥ bṛhadrūpeṣu

Compound bṛhadrūpa -

Adverb -bṛhadrūpam -bṛhadrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria