Declension table of ?bṛhadreṇu

Deva

MasculineSingularDualPlural
Nominativebṛhadreṇuḥ bṛhadreṇū bṛhadreṇavaḥ
Vocativebṛhadreṇo bṛhadreṇū bṛhadreṇavaḥ
Accusativebṛhadreṇum bṛhadreṇū bṛhadreṇūn
Instrumentalbṛhadreṇunā bṛhadreṇubhyām bṛhadreṇubhiḥ
Dativebṛhadreṇave bṛhadreṇubhyām bṛhadreṇubhyaḥ
Ablativebṛhadreṇoḥ bṛhadreṇubhyām bṛhadreṇubhyaḥ
Genitivebṛhadreṇoḥ bṛhadreṇvoḥ bṛhadreṇūnām
Locativebṛhadreṇau bṛhadreṇvoḥ bṛhadreṇuṣu

Compound bṛhadreṇu -

Adverb -bṛhadreṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria