Declension table of ?bṛhadravasā

Deva

FeminineSingularDualPlural
Nominativebṛhadravasā bṛhadravase bṛhadravasāḥ
Vocativebṛhadravase bṛhadravase bṛhadravasāḥ
Accusativebṛhadravasām bṛhadravase bṛhadravasāḥ
Instrumentalbṛhadravasayā bṛhadravasābhyām bṛhadravasābhiḥ
Dativebṛhadravasāyai bṛhadravasābhyām bṛhadravasābhyaḥ
Ablativebṛhadravasāyāḥ bṛhadravasābhyām bṛhadravasābhyaḥ
Genitivebṛhadravasāyāḥ bṛhadravasayoḥ bṛhadravasānām
Locativebṛhadravasāyām bṛhadravasayoḥ bṛhadravasāsu

Adverb -bṛhadravasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria