Declension table of ?bṛhadrathantarasāman

Deva

MasculineSingularDualPlural
Nominativebṛhadrathantarasāmā bṛhadrathantarasāmānau bṛhadrathantarasāmānaḥ
Vocativebṛhadrathantarasāman bṛhadrathantarasāmānau bṛhadrathantarasāmānaḥ
Accusativebṛhadrathantarasāmānam bṛhadrathantarasāmānau bṛhadrathantarasāmnaḥ
Instrumentalbṛhadrathantarasāmnā bṛhadrathantarasāmabhyām bṛhadrathantarasāmabhiḥ
Dativebṛhadrathantarasāmne bṛhadrathantarasāmabhyām bṛhadrathantarasāmabhyaḥ
Ablativebṛhadrathantarasāmnaḥ bṛhadrathantarasāmabhyām bṛhadrathantarasāmabhyaḥ
Genitivebṛhadrathantarasāmnaḥ bṛhadrathantarasāmnoḥ bṛhadrathantarasāmnām
Locativebṛhadrathantarasāmni bṛhadrathantarasāmani bṛhadrathantarasāmnoḥ bṛhadrathantarasāmasu

Compound bṛhadrathantarasāma -

Adverb -bṛhadrathantarasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria