Declension table of ?bṛhadrāvanā

Deva

FeminineSingularDualPlural
Nominativebṛhadrāvanā bṛhadrāvane bṛhadrāvanāḥ
Vocativebṛhadrāvane bṛhadrāvane bṛhadrāvanāḥ
Accusativebṛhadrāvanām bṛhadrāvane bṛhadrāvanāḥ
Instrumentalbṛhadrāvanayā bṛhadrāvanābhyām bṛhadrāvanābhiḥ
Dativebṛhadrāvanāyai bṛhadrāvanābhyām bṛhadrāvanābhyaḥ
Ablativebṛhadrāvanāyāḥ bṛhadrāvanābhyām bṛhadrāvanābhyaḥ
Genitivebṛhadrāvanāyāḥ bṛhadrāvanayoḥ bṛhadrāvanānām
Locativebṛhadrāvanāyām bṛhadrāvanayoḥ bṛhadrāvanāsu

Adverb -bṛhadrāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria