Declension table of ?bṛhadīśvarapurāṇa

Deva

NeuterSingularDualPlural
Nominativebṛhadīśvarapurāṇam bṛhadīśvarapurāṇe bṛhadīśvarapurāṇāni
Vocativebṛhadīśvarapurāṇa bṛhadīśvarapurāṇe bṛhadīśvarapurāṇāni
Accusativebṛhadīśvarapurāṇam bṛhadīśvarapurāṇe bṛhadīśvarapurāṇāni
Instrumentalbṛhadīśvarapurāṇena bṛhadīśvarapurāṇābhyām bṛhadīśvarapurāṇaiḥ
Dativebṛhadīśvarapurāṇāya bṛhadīśvarapurāṇābhyām bṛhadīśvarapurāṇebhyaḥ
Ablativebṛhadīśvarapurāṇāt bṛhadīśvarapurāṇābhyām bṛhadīśvarapurāṇebhyaḥ
Genitivebṛhadīśvarapurāṇasya bṛhadīśvarapurāṇayoḥ bṛhadīśvarapurāṇānām
Locativebṛhadīśvarapurāṇe bṛhadīśvarapurāṇayoḥ bṛhadīśvarapurāṇeṣu

Compound bṛhadīśvarapurāṇa -

Adverb -bṛhadīśvarapurāṇam -bṛhadīśvarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria