Declension table of ?bṛhadīśvaradīkṣitīya

Deva

NeuterSingularDualPlural
Nominativebṛhadīśvaradīkṣitīyam bṛhadīśvaradīkṣitīye bṛhadīśvaradīkṣitīyāni
Vocativebṛhadīśvaradīkṣitīya bṛhadīśvaradīkṣitīye bṛhadīśvaradīkṣitīyāni
Accusativebṛhadīśvaradīkṣitīyam bṛhadīśvaradīkṣitīye bṛhadīśvaradīkṣitīyāni
Instrumentalbṛhadīśvaradīkṣitīyena bṛhadīśvaradīkṣitīyābhyām bṛhadīśvaradīkṣitīyaiḥ
Dativebṛhadīśvaradīkṣitīyāya bṛhadīśvaradīkṣitīyābhyām bṛhadīśvaradīkṣitīyebhyaḥ
Ablativebṛhadīśvaradīkṣitīyāt bṛhadīśvaradīkṣitīyābhyām bṛhadīśvaradīkṣitīyebhyaḥ
Genitivebṛhadīśvaradīkṣitīyasya bṛhadīśvaradīkṣitīyayoḥ bṛhadīśvaradīkṣitīyānām
Locativebṛhadīśvaradīkṣitīye bṛhadīśvaradīkṣitīyayoḥ bṛhadīśvaradīkṣitīyeṣu

Compound bṛhadīśvaradīkṣitīya -

Adverb -bṛhadīśvaradīkṣitīyam -bṛhadīśvaradīkṣitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria