Declension table of ?bṛhadiṣu

Deva

MasculineSingularDualPlural
Nominativebṛhadiṣuḥ bṛhadiṣū bṛhadiṣavaḥ
Vocativebṛhadiṣo bṛhadiṣū bṛhadiṣavaḥ
Accusativebṛhadiṣum bṛhadiṣū bṛhadiṣūn
Instrumentalbṛhadiṣuṇā bṛhadiṣubhyām bṛhadiṣubhiḥ
Dativebṛhadiṣave bṛhadiṣubhyām bṛhadiṣubhyaḥ
Ablativebṛhadiṣoḥ bṛhadiṣubhyām bṛhadiṣubhyaḥ
Genitivebṛhadiṣoḥ bṛhadiṣvoḥ bṛhadiṣūṇām
Locativebṛhadiṣau bṛhadiṣvoḥ bṛhadiṣuṣu

Compound bṛhadiṣu -

Adverb -bṛhadiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria