Declension table of ?bṛhadguru

Deva

MasculineSingularDualPlural
Nominativebṛhadguruḥ bṛhadgurū bṛhadguravaḥ
Vocativebṛhadguro bṛhadgurū bṛhadguravaḥ
Accusativebṛhadgurum bṛhadgurū bṛhadgurūn
Instrumentalbṛhadguruṇā bṛhadgurubhyām bṛhadgurubhiḥ
Dativebṛhadgurave bṛhadgurubhyām bṛhadgurubhyaḥ
Ablativebṛhadguroḥ bṛhadgurubhyām bṛhadgurubhyaḥ
Genitivebṛhadguroḥ bṛhadgurvoḥ bṛhadgurūṇām
Locativebṛhadgurau bṛhadgurvoḥ bṛhadguruṣu

Compound bṛhadguru -

Adverb -bṛhadguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria