Declension table of ?bṛhadgrāvan

Deva

NeuterSingularDualPlural
Nominativebṛhadgrāva bṛhadgrāvṇī bṛhadgrāvaṇī bṛhadgrāvāṇi
Vocativebṛhadgrāvan bṛhadgrāva bṛhadgrāvṇī bṛhadgrāvaṇī bṛhadgrāvāṇi
Accusativebṛhadgrāva bṛhadgrāvṇī bṛhadgrāvaṇī bṛhadgrāvāṇi
Instrumentalbṛhadgrāvṇā bṛhadgrāvabhyām bṛhadgrāvabhiḥ
Dativebṛhadgrāvṇe bṛhadgrāvabhyām bṛhadgrāvabhyaḥ
Ablativebṛhadgrāvṇaḥ bṛhadgrāvabhyām bṛhadgrāvabhyaḥ
Genitivebṛhadgrāvṇaḥ bṛhadgrāvṇoḥ bṛhadgrāvṇām
Locativebṛhadgrāvṇi bṛhadgrāvaṇi bṛhadgrāvṇoḥ bṛhadgrāvasu

Compound bṛhadgrāva -

Adverb -bṛhadgrāva -bṛhadgrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria