Declension table of ?bṛhadgrāvan

Deva

MasculineSingularDualPlural
Nominativebṛhadgrāvā bṛhadgrāvāṇau bṛhadgrāvāṇaḥ
Vocativebṛhadgrāvan bṛhadgrāvāṇau bṛhadgrāvāṇaḥ
Accusativebṛhadgrāvāṇam bṛhadgrāvāṇau bṛhadgrāvṇaḥ
Instrumentalbṛhadgrāvṇā bṛhadgrāvabhyām bṛhadgrāvabhiḥ
Dativebṛhadgrāvṇe bṛhadgrāvabhyām bṛhadgrāvabhyaḥ
Ablativebṛhadgrāvṇaḥ bṛhadgrāvabhyām bṛhadgrāvabhyaḥ
Genitivebṛhadgrāvṇaḥ bṛhadgrāvṇoḥ bṛhadgrāvṇām
Locativebṛhadgrāvṇi bṛhadgrāvaṇi bṛhadgrāvṇoḥ bṛhadgrāvasu

Compound bṛhadgrāva -

Adverb -bṛhadgrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria