Declension table of ?bṛhadgaurīvratakathā

Deva

FeminineSingularDualPlural
Nominativebṛhadgaurīvratakathā bṛhadgaurīvratakathe bṛhadgaurīvratakathāḥ
Vocativebṛhadgaurīvratakathe bṛhadgaurīvratakathe bṛhadgaurīvratakathāḥ
Accusativebṛhadgaurīvratakathām bṛhadgaurīvratakathe bṛhadgaurīvratakathāḥ
Instrumentalbṛhadgaurīvratakathayā bṛhadgaurīvratakathābhyām bṛhadgaurīvratakathābhiḥ
Dativebṛhadgaurīvratakathāyai bṛhadgaurīvratakathābhyām bṛhadgaurīvratakathābhyaḥ
Ablativebṛhadgaurīvratakathāyāḥ bṛhadgaurīvratakathābhyām bṛhadgaurīvratakathābhyaḥ
Genitivebṛhadgaurīvratakathāyāḥ bṛhadgaurīvratakathayoḥ bṛhadgaurīvratakathānām
Locativebṛhadgaurīvratakathāyām bṛhadgaurīvratakathayoḥ bṛhadgaurīvratakathāsu

Adverb -bṛhadgaurīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria