Declension table of ?bṛhadgṛha

Deva

MasculineSingularDualPlural
Nominativebṛhadgṛhaḥ bṛhadgṛhau bṛhadgṛhāḥ
Vocativebṛhadgṛha bṛhadgṛhau bṛhadgṛhāḥ
Accusativebṛhadgṛham bṛhadgṛhau bṛhadgṛhān
Instrumentalbṛhadgṛheṇa bṛhadgṛhābhyām bṛhadgṛhaiḥ bṛhadgṛhebhiḥ
Dativebṛhadgṛhāya bṛhadgṛhābhyām bṛhadgṛhebhyaḥ
Ablativebṛhadgṛhāt bṛhadgṛhābhyām bṛhadgṛhebhyaḥ
Genitivebṛhadgṛhasya bṛhadgṛhayoḥ bṛhadgṛhāṇām
Locativebṛhadgṛhe bṛhadgṛhayoḥ bṛhadgṛheṣu

Compound bṛhadgṛha -

Adverb -bṛhadgṛham -bṛhadgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria