Declension table of ?bṛhaddyuti_ā

Deva

FeminineSingularDualPlural
Nominativebṛhaddyuti_ā bṛhaddyuti_e bṛhaddyuti_āḥ
Vocativebṛhaddyuti_e bṛhaddyuti_e bṛhaddyuti_āḥ
Accusativebṛhaddyuti_ām bṛhaddyuti_e bṛhaddyuti_āḥ
Instrumentalbṛhaddyuti_ayā bṛhaddyuti_ābhyām bṛhaddyuti_ābhiḥ
Dativebṛhaddyuti_āyai bṛhaddyuti_ābhyām bṛhaddyuti_ābhyaḥ
Ablativebṛhaddyuti_āyāḥ bṛhaddyuti_ābhyām bṛhaddyuti_ābhyaḥ
Genitivebṛhaddyuti_āyāḥ bṛhaddyuti_ayoḥ bṛhaddyuti_ānām
Locativebṛhaddyuti_āyām bṛhaddyuti_ayoḥ bṛhaddyuti_āsu

Adverb -bṛhaddyuti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria