Declension table of ?bṛhaddyuti

Deva

MasculineSingularDualPlural
Nominativebṛhaddyutiḥ bṛhaddyutī bṛhaddyutayaḥ
Vocativebṛhaddyute bṛhaddyutī bṛhaddyutayaḥ
Accusativebṛhaddyutim bṛhaddyutī bṛhaddyutīn
Instrumentalbṛhaddyutinā bṛhaddyutibhyām bṛhaddyutibhiḥ
Dativebṛhaddyutaye bṛhaddyutibhyām bṛhaddyutibhyaḥ
Ablativebṛhaddyuteḥ bṛhaddyutibhyām bṛhaddyutibhyaḥ
Genitivebṛhaddyuteḥ bṛhaddyutyoḥ bṛhaddyutīnām
Locativebṛhaddyutau bṛhaddyutyoḥ bṛhaddyutiṣu

Compound bṛhaddyuti -

Adverb -bṛhaddyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria