Declension table of ?bṛhaddyuti

Deva

FeminineSingularDualPlural
Nominativebṛhaddyutiḥ bṛhaddyutī bṛhaddyutayaḥ
Vocativebṛhaddyute bṛhaddyutī bṛhaddyutayaḥ
Accusativebṛhaddyutim bṛhaddyutī bṛhaddyutīḥ
Instrumentalbṛhaddyutyā bṛhaddyutibhyām bṛhaddyutibhiḥ
Dativebṛhaddyutyai bṛhaddyutaye bṛhaddyutibhyām bṛhaddyutibhyaḥ
Ablativebṛhaddyutyāḥ bṛhaddyuteḥ bṛhaddyutibhyām bṛhaddyutibhyaḥ
Genitivebṛhaddyutyāḥ bṛhaddyuteḥ bṛhaddyutyoḥ bṛhaddyutīnām
Locativebṛhaddyutyām bṛhaddyutau bṛhaddyutyoḥ bṛhaddyutiṣu

Compound bṛhaddyuti -

Adverb -bṛhaddyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria