Declension table of ?bṛhaddiva

Deva

MasculineSingularDualPlural
Nominativebṛhaddivaḥ bṛhaddivau bṛhaddivāḥ
Vocativebṛhaddiva bṛhaddivau bṛhaddivāḥ
Accusativebṛhaddivam bṛhaddivau bṛhaddivān
Instrumentalbṛhaddivena bṛhaddivābhyām bṛhaddivaiḥ bṛhaddivebhiḥ
Dativebṛhaddivāya bṛhaddivābhyām bṛhaddivebhyaḥ
Ablativebṛhaddivāt bṛhaddivābhyām bṛhaddivebhyaḥ
Genitivebṛhaddivasya bṛhaddivayoḥ bṛhaddivānām
Locativebṛhaddive bṛhaddivayoḥ bṛhaddiveṣu

Compound bṛhaddiva -

Adverb -bṛhaddivam -bṛhaddivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria