Declension table of ?bṛhaddhvanī

Deva

FeminineSingularDualPlural
Nominativebṛhaddhvanī bṛhaddhvanyau bṛhaddhvanyaḥ
Vocativebṛhaddhvani bṛhaddhvanyau bṛhaddhvanyaḥ
Accusativebṛhaddhvanīm bṛhaddhvanyau bṛhaddhvanīḥ
Instrumentalbṛhaddhvanyā bṛhaddhvanībhyām bṛhaddhvanībhiḥ
Dativebṛhaddhvanyai bṛhaddhvanībhyām bṛhaddhvanībhyaḥ
Ablativebṛhaddhvanyāḥ bṛhaddhvanībhyām bṛhaddhvanībhyaḥ
Genitivebṛhaddhvanyāḥ bṛhaddhvanyoḥ bṛhaddhvanīnām
Locativebṛhaddhvanyām bṛhaddhvanyoḥ bṛhaddhvanīṣu

Compound bṛhaddhvani - bṛhaddhvanī -

Adverb -bṛhaddhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria