Declension table of ?bṛhaddhvaja

Deva

MasculineSingularDualPlural
Nominativebṛhaddhvajaḥ bṛhaddhvajau bṛhaddhvajāḥ
Vocativebṛhaddhvaja bṛhaddhvajau bṛhaddhvajāḥ
Accusativebṛhaddhvajam bṛhaddhvajau bṛhaddhvajān
Instrumentalbṛhaddhvajena bṛhaddhvajābhyām bṛhaddhvajaiḥ bṛhaddhvajebhiḥ
Dativebṛhaddhvajāya bṛhaddhvajābhyām bṛhaddhvajebhyaḥ
Ablativebṛhaddhvajāt bṛhaddhvajābhyām bṛhaddhvajebhyaḥ
Genitivebṛhaddhvajasya bṛhaddhvajayoḥ bṛhaddhvajānām
Locativebṛhaddhvaje bṛhaddhvajayoḥ bṛhaddhvajeṣu

Compound bṛhaddhvaja -

Adverb -bṛhaddhvajam -bṛhaddhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria