Declension table of ?bṛhaddhemādri

Deva

MasculineSingularDualPlural
Nominativebṛhaddhemādriḥ bṛhaddhemādrī bṛhaddhemādrayaḥ
Vocativebṛhaddhemādre bṛhaddhemādrī bṛhaddhemādrayaḥ
Accusativebṛhaddhemādrim bṛhaddhemādrī bṛhaddhemādrīn
Instrumentalbṛhaddhemādriṇā bṛhaddhemādribhyām bṛhaddhemādribhiḥ
Dativebṛhaddhemādraye bṛhaddhemādribhyām bṛhaddhemādribhyaḥ
Ablativebṛhaddhemādreḥ bṛhaddhemādribhyām bṛhaddhemādribhyaḥ
Genitivebṛhaddhemādreḥ bṛhaddhemādryoḥ bṛhaddhemādrīṇām
Locativebṛhaddhemādrau bṛhaddhemādryoḥ bṛhaddhemādriṣu

Compound bṛhaddhemādri -

Adverb -bṛhaddhemādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria