Declension table of bṛhaddharmapurāṇa

Deva

NeuterSingularDualPlural
Nominativebṛhaddharmapurāṇam bṛhaddharmapurāṇe bṛhaddharmapurāṇāni
Vocativebṛhaddharmapurāṇa bṛhaddharmapurāṇe bṛhaddharmapurāṇāni
Accusativebṛhaddharmapurāṇam bṛhaddharmapurāṇe bṛhaddharmapurāṇāni
Instrumentalbṛhaddharmapurāṇena bṛhaddharmapurāṇābhyām bṛhaddharmapurāṇaiḥ
Dativebṛhaddharmapurāṇāya bṛhaddharmapurāṇābhyām bṛhaddharmapurāṇebhyaḥ
Ablativebṛhaddharmapurāṇāt bṛhaddharmapurāṇābhyām bṛhaddharmapurāṇebhyaḥ
Genitivebṛhaddharmapurāṇasya bṛhaddharmapurāṇayoḥ bṛhaddharmapurāṇānām
Locativebṛhaddharmapurāṇe bṛhaddharmapurāṇayoḥ bṛhaddharmapurāṇeṣu

Compound bṛhaddharmapurāṇa -

Adverb -bṛhaddharmapurāṇam -bṛhaddharmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria