Declension table of ?bṛhaddharman

Deva

MasculineSingularDualPlural
Nominativebṛhaddharmā bṛhaddharmāṇau bṛhaddharmāṇaḥ
Vocativebṛhaddharman bṛhaddharmāṇau bṛhaddharmāṇaḥ
Accusativebṛhaddharmāṇam bṛhaddharmāṇau bṛhaddharmaṇaḥ
Instrumentalbṛhaddharmaṇā bṛhaddharmabhyām bṛhaddharmabhiḥ
Dativebṛhaddharmaṇe bṛhaddharmabhyām bṛhaddharmabhyaḥ
Ablativebṛhaddharmaṇaḥ bṛhaddharmabhyām bṛhaddharmabhyaḥ
Genitivebṛhaddharmaṇaḥ bṛhaddharmaṇoḥ bṛhaddharmaṇām
Locativebṛhaddharmaṇi bṛhaddharmaṇoḥ bṛhaddharmasu

Compound bṛhaddharma -

Adverb -bṛhaddharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria