Declension table of ?bṛhaddhanus

Deva

MasculineSingularDualPlural
Nominativebṛhaddhanuḥ bṛhaddhanuṣau bṛhaddhanuṣaḥ
Vocativebṛhaddhanuḥ bṛhaddhanuṣau bṛhaddhanuṣaḥ
Accusativebṛhaddhanuṣam bṛhaddhanuṣau bṛhaddhanuṣaḥ
Instrumentalbṛhaddhanuṣā bṛhaddhanurbhyām bṛhaddhanurbhiḥ
Dativebṛhaddhanuṣe bṛhaddhanurbhyām bṛhaddhanurbhyaḥ
Ablativebṛhaddhanuṣaḥ bṛhaddhanurbhyām bṛhaddhanurbhyaḥ
Genitivebṛhaddhanuṣaḥ bṛhaddhanuṣoḥ bṛhaddhanuṣām
Locativebṛhaddhanuṣi bṛhaddhanuṣoḥ bṛhaddhanuḥṣu

Compound bṛhaddhanus -

Adverb -bṛhaddhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria