Declension table of ?bṛhaddhārīta

Deva

MasculineSingularDualPlural
Nominativebṛhaddhārītaḥ bṛhaddhārītau bṛhaddhārītāḥ
Vocativebṛhaddhārīta bṛhaddhārītau bṛhaddhārītāḥ
Accusativebṛhaddhārītam bṛhaddhārītau bṛhaddhārītān
Instrumentalbṛhaddhārītena bṛhaddhārītābhyām bṛhaddhārītaiḥ bṛhaddhārītebhiḥ
Dativebṛhaddhārītāya bṛhaddhārītābhyām bṛhaddhārītebhyaḥ
Ablativebṛhaddhārītāt bṛhaddhārītābhyām bṛhaddhārītebhyaḥ
Genitivebṛhaddhārītasya bṛhaddhārītayoḥ bṛhaddhārītānām
Locativebṛhaddhārīte bṛhaddhārītayoḥ bṛhaddhārīteṣu

Compound bṛhaddhārīta -

Adverb -bṛhaddhārītam -bṛhaddhārītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria