Declension table of ?bṛhaddevasthāna

Deva

NeuterSingularDualPlural
Nominativebṛhaddevasthānam bṛhaddevasthāne bṛhaddevasthānāni
Vocativebṛhaddevasthāna bṛhaddevasthāne bṛhaddevasthānāni
Accusativebṛhaddevasthānam bṛhaddevasthāne bṛhaddevasthānāni
Instrumentalbṛhaddevasthānena bṛhaddevasthānābhyām bṛhaddevasthānaiḥ
Dativebṛhaddevasthānāya bṛhaddevasthānābhyām bṛhaddevasthānebhyaḥ
Ablativebṛhaddevasthānāt bṛhaddevasthānābhyām bṛhaddevasthānebhyaḥ
Genitivebṛhaddevasthānasya bṛhaddevasthānayoḥ bṛhaddevasthānānām
Locativebṛhaddevasthāne bṛhaddevasthānayoḥ bṛhaddevasthāneṣu

Compound bṛhaddevasthāna -

Adverb -bṛhaddevasthānam -bṛhaddevasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria