Declension table of ?bṛhaddantī

Deva

FeminineSingularDualPlural
Nominativebṛhaddantī bṛhaddantyau bṛhaddantyaḥ
Vocativebṛhaddanti bṛhaddantyau bṛhaddantyaḥ
Accusativebṛhaddantīm bṛhaddantyau bṛhaddantīḥ
Instrumentalbṛhaddantyā bṛhaddantībhyām bṛhaddantībhiḥ
Dativebṛhaddantyai bṛhaddantībhyām bṛhaddantībhyaḥ
Ablativebṛhaddantyāḥ bṛhaddantībhyām bṛhaddantībhyaḥ
Genitivebṛhaddantyāḥ bṛhaddantyoḥ bṛhaddantīnām
Locativebṛhaddantyām bṛhaddantyoḥ bṛhaddantīṣu

Compound bṛhaddanti - bṛhaddantī -

Adverb -bṛhaddanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria