Declension table of ?bṛhadbrahmasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebṛhadbrahmasaṃhitā bṛhadbrahmasaṃhite bṛhadbrahmasaṃhitāḥ
Vocativebṛhadbrahmasaṃhite bṛhadbrahmasaṃhite bṛhadbrahmasaṃhitāḥ
Accusativebṛhadbrahmasaṃhitām bṛhadbrahmasaṃhite bṛhadbrahmasaṃhitāḥ
Instrumentalbṛhadbrahmasaṃhitayā bṛhadbrahmasaṃhitābhyām bṛhadbrahmasaṃhitābhiḥ
Dativebṛhadbrahmasaṃhitāyai bṛhadbrahmasaṃhitābhyām bṛhadbrahmasaṃhitābhyaḥ
Ablativebṛhadbrahmasaṃhitāyāḥ bṛhadbrahmasaṃhitābhyām bṛhadbrahmasaṃhitābhyaḥ
Genitivebṛhadbrahmasaṃhitāyāḥ bṛhadbrahmasaṃhitayoḥ bṛhadbrahmasaṃhitānām
Locativebṛhadbrahmasaṃhitāyām bṛhadbrahmasaṃhitayoḥ bṛhadbrahmasaṃhitāsu

Adverb -bṛhadbrahmasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria