Declension table of ?bṛhadbrahman

Deva

MasculineSingularDualPlural
Nominativebṛhadbrahmā bṛhadbrahmāṇau bṛhadbrahmāṇaḥ
Vocativebṛhadbrahman bṛhadbrahmāṇau bṛhadbrahmāṇaḥ
Accusativebṛhadbrahmāṇam bṛhadbrahmāṇau bṛhadbrahmaṇaḥ
Instrumentalbṛhadbrahmaṇā bṛhadbrahmabhyām bṛhadbrahmabhiḥ
Dativebṛhadbrahmaṇe bṛhadbrahmabhyām bṛhadbrahmabhyaḥ
Ablativebṛhadbrahmaṇaḥ bṛhadbrahmabhyām bṛhadbrahmabhyaḥ
Genitivebṛhadbrahmaṇaḥ bṛhadbrahmaṇoḥ bṛhadbrahmaṇām
Locativebṛhadbrahmaṇi bṛhadbrahmaṇoḥ bṛhadbrahmasu

Compound bṛhadbrahma -

Adverb -bṛhadbrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria